Declension table of ?kṛṣamāṇa

Deva

NeuterSingularDualPlural
Nominativekṛṣamāṇam kṛṣamāṇe kṛṣamāṇāni
Vocativekṛṣamāṇa kṛṣamāṇe kṛṣamāṇāni
Accusativekṛṣamāṇam kṛṣamāṇe kṛṣamāṇāni
Instrumentalkṛṣamāṇena kṛṣamāṇābhyām kṛṣamāṇaiḥ
Dativekṛṣamāṇāya kṛṣamāṇābhyām kṛṣamāṇebhyaḥ
Ablativekṛṣamāṇāt kṛṣamāṇābhyām kṛṣamāṇebhyaḥ
Genitivekṛṣamāṇasya kṛṣamāṇayoḥ kṛṣamāṇānām
Locativekṛṣamāṇe kṛṣamāṇayoḥ kṛṣamāṇeṣu

Compound kṛṣamāṇa -

Adverb -kṛṣamāṇam -kṛṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria