Declension table of ?kṛṣamāṇa

Deva

MasculineSingularDualPlural
Nominativekṛṣamāṇaḥ kṛṣamāṇau kṛṣamāṇāḥ
Vocativekṛṣamāṇa kṛṣamāṇau kṛṣamāṇāḥ
Accusativekṛṣamāṇam kṛṣamāṇau kṛṣamāṇān
Instrumentalkṛṣamāṇena kṛṣamāṇābhyām kṛṣamāṇaiḥ kṛṣamāṇebhiḥ
Dativekṛṣamāṇāya kṛṣamāṇābhyām kṛṣamāṇebhyaḥ
Ablativekṛṣamāṇāt kṛṣamāṇābhyām kṛṣamāṇebhyaḥ
Genitivekṛṣamāṇasya kṛṣamāṇayoḥ kṛṣamāṇānām
Locativekṛṣamāṇe kṛṣamāṇayoḥ kṛṣamāṇeṣu

Compound kṛṣamāṇa -

Adverb -kṛṣamāṇam -kṛṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria