Declension table of kṛṣaka

Deva

NeuterSingularDualPlural
Nominativekṛṣakam kṛṣake kṛṣakāṇi
Vocativekṛṣaka kṛṣake kṛṣakāṇi
Accusativekṛṣakam kṛṣake kṛṣakāṇi
Instrumentalkṛṣakeṇa kṛṣakābhyām kṛṣakaiḥ
Dativekṛṣakāya kṛṣakābhyām kṛṣakebhyaḥ
Ablativekṛṣakāt kṛṣakābhyām kṛṣakebhyaḥ
Genitivekṛṣakasya kṛṣakayoḥ kṛṣakāṇām
Locativekṛṣake kṛṣakayoḥ kṛṣakeṣu

Compound kṛṣaka -

Adverb -kṛṣakam -kṛṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria