Declension table of ?kṛṣṭopta

Deva

NeuterSingularDualPlural
Nominativekṛṣṭoptam kṛṣṭopte kṛṣṭoptāni
Vocativekṛṣṭopta kṛṣṭopte kṛṣṭoptāni
Accusativekṛṣṭoptam kṛṣṭopte kṛṣṭoptāni
Instrumentalkṛṣṭoptena kṛṣṭoptābhyām kṛṣṭoptaiḥ
Dativekṛṣṭoptāya kṛṣṭoptābhyām kṛṣṭoptebhyaḥ
Ablativekṛṣṭoptāt kṛṣṭoptābhyām kṛṣṭoptebhyaḥ
Genitivekṛṣṭoptasya kṛṣṭoptayoḥ kṛṣṭoptānām
Locativekṛṣṭopte kṛṣṭoptayoḥ kṛṣṭopteṣu

Compound kṛṣṭopta -

Adverb -kṛṣṭoptam -kṛṣṭoptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria