Declension table of kṛṣṭi

Deva

FeminineSingularDualPlural
Nominativekṛṣṭiḥ kṛṣṭī kṛṣṭayaḥ
Vocativekṛṣṭe kṛṣṭī kṛṣṭayaḥ
Accusativekṛṣṭim kṛṣṭī kṛṣṭīḥ
Instrumentalkṛṣṭyā kṛṣṭibhyām kṛṣṭibhiḥ
Dativekṛṣṭyai kṛṣṭaye kṛṣṭibhyām kṛṣṭibhyaḥ
Ablativekṛṣṭyāḥ kṛṣṭeḥ kṛṣṭibhyām kṛṣṭibhyaḥ
Genitivekṛṣṭyāḥ kṛṣṭeḥ kṛṣṭyoḥ kṛṣṭīnām
Locativekṛṣṭyām kṛṣṭau kṛṣṭyoḥ kṛṣṭiṣu

Compound kṛṣṭi -

Adverb -kṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria