Declension table of ?kṛṣṭavat

Deva

NeuterSingularDualPlural
Nominativekṛṣṭavat kṛṣṭavantī kṛṣṭavatī kṛṣṭavanti
Vocativekṛṣṭavat kṛṣṭavantī kṛṣṭavatī kṛṣṭavanti
Accusativekṛṣṭavat kṛṣṭavantī kṛṣṭavatī kṛṣṭavanti
Instrumentalkṛṣṭavatā kṛṣṭavadbhyām kṛṣṭavadbhiḥ
Dativekṛṣṭavate kṛṣṭavadbhyām kṛṣṭavadbhyaḥ
Ablativekṛṣṭavataḥ kṛṣṭavadbhyām kṛṣṭavadbhyaḥ
Genitivekṛṣṭavataḥ kṛṣṭavatoḥ kṛṣṭavatām
Locativekṛṣṭavati kṛṣṭavatoḥ kṛṣṭavatsu

Adverb -kṛṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria