Declension table of ?kṛṣṭavat

Deva

MasculineSingularDualPlural
Nominativekṛṣṭavān kṛṣṭavantau kṛṣṭavantaḥ
Vocativekṛṣṭavan kṛṣṭavantau kṛṣṭavantaḥ
Accusativekṛṣṭavantam kṛṣṭavantau kṛṣṭavataḥ
Instrumentalkṛṣṭavatā kṛṣṭavadbhyām kṛṣṭavadbhiḥ
Dativekṛṣṭavate kṛṣṭavadbhyām kṛṣṭavadbhyaḥ
Ablativekṛṣṭavataḥ kṛṣṭavadbhyām kṛṣṭavadbhyaḥ
Genitivekṛṣṭavataḥ kṛṣṭavatoḥ kṛṣṭavatām
Locativekṛṣṭavati kṛṣṭavatoḥ kṛṣṭavatsu

Compound kṛṣṭavat -

Adverb -kṛṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria