सुबन्तावली ?कृष्टसमीकृत

Roma

नपुंसकम्एकद्विबहु
प्रथमाकृष्टसमीकृतम् कृष्टसमीकृते कृष्टसमीकृतानि
सम्बोधनम्कृष्टसमीकृत कृष्टसमीकृते कृष्टसमीकृतानि
द्वितीयाकृष्टसमीकृतम् कृष्टसमीकृते कृष्टसमीकृतानि
तृतीयाकृष्टसमीकृतेन कृष्टसमीकृताभ्याम् कृष्टसमीकृतैः
चतुर्थीकृष्टसमीकृताय कृष्टसमीकृताभ्याम् कृष्टसमीकृतेभ्यः
पञ्चमीकृष्टसमीकृतात् कृष्टसमीकृताभ्याम् कृष्टसमीकृतेभ्यः
षष्ठीकृष्टसमीकृतस्य कृष्टसमीकृतयोः कृष्टसमीकृतानाम्
सप्तमीकृष्टसमीकृते कृष्टसमीकृतयोः कृष्टसमीकृतेषु

समास कृष्टसमीकृत

अव्यय ॰कृष्टसमीकृतम् ॰कृष्टसमीकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria