Declension table of kṛṣṭaja

Deva

NeuterSingularDualPlural
Nominativekṛṣṭajam kṛṣṭaje kṛṣṭajāni
Vocativekṛṣṭaja kṛṣṭaje kṛṣṭajāni
Accusativekṛṣṭajam kṛṣṭaje kṛṣṭajāni
Instrumentalkṛṣṭajena kṛṣṭajābhyām kṛṣṭajaiḥ
Dativekṛṣṭajāya kṛṣṭajābhyām kṛṣṭajebhyaḥ
Ablativekṛṣṭajāt kṛṣṭajābhyām kṛṣṭajebhyaḥ
Genitivekṛṣṭajasya kṛṣṭajayoḥ kṛṣṭajānām
Locativekṛṣṭaje kṛṣṭajayoḥ kṛṣṭajeṣu

Compound kṛṣṭaja -

Adverb -kṛṣṭajam -kṛṣṭajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria