Declension table of kṛṣṭaja

Deva

MasculineSingularDualPlural
Nominativekṛṣṭajaḥ kṛṣṭajau kṛṣṭajāḥ
Vocativekṛṣṭaja kṛṣṭajau kṛṣṭajāḥ
Accusativekṛṣṭajam kṛṣṭajau kṛṣṭajān
Instrumentalkṛṣṭajena kṛṣṭajābhyām kṛṣṭajaiḥ kṛṣṭajebhiḥ
Dativekṛṣṭajāya kṛṣṭajābhyām kṛṣṭajebhyaḥ
Ablativekṛṣṭajāt kṛṣṭajābhyām kṛṣṭajebhyaḥ
Genitivekṛṣṭajasya kṛṣṭajayoḥ kṛṣṭajānām
Locativekṛṣṭaje kṛṣṭajayoḥ kṛṣṭajeṣu

Compound kṛṣṭaja -

Adverb -kṛṣṭajam -kṛṣṭajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria