Declension table of kṛṣṭa

Deva

NeuterSingularDualPlural
Nominativekṛṣṭam kṛṣṭe kṛṣṭāni
Vocativekṛṣṭa kṛṣṭe kṛṣṭāni
Accusativekṛṣṭam kṛṣṭe kṛṣṭāni
Instrumentalkṛṣṭena kṛṣṭābhyām kṛṣṭaiḥ
Dativekṛṣṭāya kṛṣṭābhyām kṛṣṭebhyaḥ
Ablativekṛṣṭāt kṛṣṭābhyām kṛṣṭebhyaḥ
Genitivekṛṣṭasya kṛṣṭayoḥ kṛṣṭānām
Locativekṛṣṭe kṛṣṭayoḥ kṛṣṭeṣu

Compound kṛṣṭa -

Adverb -kṛṣṭam -kṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria