Declension table of ?kṛṣṇyamāna

Deva

NeuterSingularDualPlural
Nominativekṛṣṇyamānam kṛṣṇyamāne kṛṣṇyamānāni
Vocativekṛṣṇyamāna kṛṣṇyamāne kṛṣṇyamānāni
Accusativekṛṣṇyamānam kṛṣṇyamāne kṛṣṇyamānāni
Instrumentalkṛṣṇyamānena kṛṣṇyamānābhyām kṛṣṇyamānaiḥ
Dativekṛṣṇyamānāya kṛṣṇyamānābhyām kṛṣṇyamānebhyaḥ
Ablativekṛṣṇyamānāt kṛṣṇyamānābhyām kṛṣṇyamānebhyaḥ
Genitivekṛṣṇyamānasya kṛṣṇyamānayoḥ kṛṣṇyamānānām
Locativekṛṣṇyamāne kṛṣṇyamānayoḥ kṛṣṇyamāneṣu

Compound kṛṣṇyamāna -

Adverb -kṛṣṇyamānam -kṛṣṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria