सुबन्तावली ?कृष्णोदरशिरस्

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णोदरशिराः कृष्णोदरशिरसौ कृष्णोदरशिरसः
सम्बोधनम्कृष्णोदरशिरः कृष्णोदरशिरसौ कृष्णोदरशिरसः
द्वितीयाकृष्णोदरशिरसम् कृष्णोदरशिरसौ कृष्णोदरशिरसः
तृतीयाकृष्णोदरशिरसा कृष्णोदरशिरोभ्याम् कृष्णोदरशिरोभिः
चतुर्थीकृष्णोदरशिरसे कृष्णोदरशिरोभ्याम् कृष्णोदरशिरोभ्यः
पञ्चमीकृष्णोदरशिरसः कृष्णोदरशिरोभ्याम् कृष्णोदरशिरोभ्यः
षष्ठीकृष्णोदरशिरसः कृष्णोदरशिरसोः कृष्णोदरशिरसाम्
सप्तमीकृष्णोदरशिरसि कृष्णोदरशिरसोः कृष्णोदरशिरःसु

समास कृष्णोदरशिरस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria