Declension table of kṛṣṇī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇī kṛṣṇyau kṛṣṇyaḥ
Vocativekṛṣṇi kṛṣṇyau kṛṣṇyaḥ
Accusativekṛṣṇīm kṛṣṇyau kṛṣṇīḥ
Instrumentalkṛṣṇyā kṛṣṇībhyām kṛṣṇībhiḥ
Dativekṛṣṇyai kṛṣṇībhyām kṛṣṇībhyaḥ
Ablativekṛṣṇyāḥ kṛṣṇībhyām kṛṣṇībhyaḥ
Genitivekṛṣṇyāḥ kṛṣṇyoḥ kṛṣṇīnām
Locativekṛṣṇyām kṛṣṇyoḥ kṛṣṇīṣu

Compound kṛṣṇi - kṛṣṇī -

Adverb -kṛṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria