सुबन्तावली ?कृष्णश

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णशः कृष्णशौ कृष्णशाः
सम्बोधनम्कृष्णश कृष्णशौ कृष्णशाः
द्वितीयाकृष्णशम् कृष्णशौ कृष्णशान्
तृतीयाकृष्णशेन कृष्णशाभ्याम् कृष्णशैः कृष्णशेभिः
चतुर्थीकृष्णशाय कृष्णशाभ्याम् कृष्णशेभ्यः
पञ्चमीकृष्णशात् कृष्णशाभ्याम् कृष्णशेभ्यः
षष्ठीकृष्णशस्य कृष्णशयोः कृष्णशानाम्
सप्तमीकृष्णशे कृष्णशयोः कृष्णशेषु

समास कृष्णश

अव्यय ॰कृष्णशम् ॰कृष्णशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria