सुबन्तावली ?कृष्णयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णयितव्यः कृष्णयितव्यौ कृष्णयितव्याः
सम्बोधनम्कृष्णयितव्य कृष्णयितव्यौ कृष्णयितव्याः
द्वितीयाकृष्णयितव्यम् कृष्णयितव्यौ कृष्णयितव्यान्
तृतीयाकृष्णयितव्येन कृष्णयितव्याभ्याम् कृष्णयितव्यैः कृष्णयितव्येभिः
चतुर्थीकृष्णयितव्याय कृष्णयितव्याभ्याम् कृष्णयितव्येभ्यः
पञ्चमीकृष्णयितव्यात् कृष्णयितव्याभ्याम् कृष्णयितव्येभ्यः
षष्ठीकृष्णयितव्यस्य कृष्णयितव्ययोः कृष्णयितव्यानाम्
सप्तमीकृष्णयितव्ये कृष्णयितव्ययोः कृष्णयितव्येषु

समास कृष्णयितव्य

अव्यय ॰कृष्णयितव्यम् ॰कृष्णयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria