सुबन्तावली ?कृष्णयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णयिष्यन्ती कृष्णयिष्यन्त्यौ कृष्णयिष्यन्त्यः
सम्बोधनम्कृष्णयिष्यन्ति कृष्णयिष्यन्त्यौ कृष्णयिष्यन्त्यः
द्वितीयाकृष्णयिष्यन्तीम् कृष्णयिष्यन्त्यौ कृष्णयिष्यन्तीः
तृतीयाकृष्णयिष्यन्त्या कृष्णयिष्यन्तीभ्याम् कृष्णयिष्यन्तीभिः
चतुर्थीकृष्णयिष्यन्त्यै कृष्णयिष्यन्तीभ्याम् कृष्णयिष्यन्तीभ्यः
पञ्चमीकृष्णयिष्यन्त्याः कृष्णयिष्यन्तीभ्याम् कृष्णयिष्यन्तीभ्यः
षष्ठीकृष्णयिष्यन्त्याः कृष्णयिष्यन्त्योः कृष्णयिष्यन्तीनाम्
सप्तमीकृष्णयिष्यन्त्याम् कृष्णयिष्यन्त्योः कृष्णयिष्यन्तीषु

समास कृष्णयिष्यन्ति कृष्णयिष्यन्ती

अव्यय ॰कृष्णयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria