Declension table of ?kṛṣṇavrīhi

Deva

MasculineSingularDualPlural
Nominativekṛṣṇavrīhiḥ kṛṣṇavrīhī kṛṣṇavrīhayaḥ
Vocativekṛṣṇavrīhe kṛṣṇavrīhī kṛṣṇavrīhayaḥ
Accusativekṛṣṇavrīhim kṛṣṇavrīhī kṛṣṇavrīhīn
Instrumentalkṛṣṇavrīhiṇā kṛṣṇavrīhibhyām kṛṣṇavrīhibhiḥ
Dativekṛṣṇavrīhaye kṛṣṇavrīhibhyām kṛṣṇavrīhibhyaḥ
Ablativekṛṣṇavrīheḥ kṛṣṇavrīhibhyām kṛṣṇavrīhibhyaḥ
Genitivekṛṣṇavrīheḥ kṛṣṇavrīhyoḥ kṛṣṇavrīhīṇām
Locativekṛṣṇavrīhau kṛṣṇavrīhyoḥ kṛṣṇavrīhiṣu

Compound kṛṣṇavrīhi -

Adverb -kṛṣṇavrīhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria