Declension table of ?kṛṣṇaveṇā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇaveṇā kṛṣṇaveṇe kṛṣṇaveṇāḥ
Vocativekṛṣṇaveṇe kṛṣṇaveṇe kṛṣṇaveṇāḥ
Accusativekṛṣṇaveṇām kṛṣṇaveṇe kṛṣṇaveṇāḥ
Instrumentalkṛṣṇaveṇayā kṛṣṇaveṇābhyām kṛṣṇaveṇābhiḥ
Dativekṛṣṇaveṇāyai kṛṣṇaveṇābhyām kṛṣṇaveṇābhyaḥ
Ablativekṛṣṇaveṇāyāḥ kṛṣṇaveṇābhyām kṛṣṇaveṇābhyaḥ
Genitivekṛṣṇaveṇāyāḥ kṛṣṇaveṇayoḥ kṛṣṇaveṇānām
Locativekṛṣṇaveṇāyām kṛṣṇaveṇayoḥ kṛṣṇaveṇāsu

Adverb -kṛṣṇaveṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria