Declension table of kṛṣṇatva

Deva

NeuterSingularDualPlural
Nominativekṛṣṇatvam kṛṣṇatve kṛṣṇatvāni
Vocativekṛṣṇatva kṛṣṇatve kṛṣṇatvāni
Accusativekṛṣṇatvam kṛṣṇatve kṛṣṇatvāni
Instrumentalkṛṣṇatvena kṛṣṇatvābhyām kṛṣṇatvaiḥ
Dativekṛṣṇatvāya kṛṣṇatvābhyām kṛṣṇatvebhyaḥ
Ablativekṛṣṇatvāt kṛṣṇatvābhyām kṛṣṇatvebhyaḥ
Genitivekṛṣṇatvasya kṛṣṇatvayoḥ kṛṣṇatvānām
Locativekṛṣṇatve kṛṣṇatvayoḥ kṛṣṇatveṣu

Compound kṛṣṇatva -

Adverb -kṛṣṇatvam -kṛṣṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria