Declension table of ?kṛṣṇatilyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇatilyam | kṛṣṇatilye | kṛṣṇatilyāni |
Vocative | kṛṣṇatilya | kṛṣṇatilye | kṛṣṇatilyāni |
Accusative | kṛṣṇatilyam | kṛṣṇatilye | kṛṣṇatilyāni |
Instrumental | kṛṣṇatilyena | kṛṣṇatilyābhyām | kṛṣṇatilyaiḥ |
Dative | kṛṣṇatilyāya | kṛṣṇatilyābhyām | kṛṣṇatilyebhyaḥ |
Ablative | kṛṣṇatilyāt | kṛṣṇatilyābhyām | kṛṣṇatilyebhyaḥ |
Genitive | kṛṣṇatilyasya | kṛṣṇatilyayoḥ | kṛṣṇatilyānām |
Locative | kṛṣṇatilye | kṛṣṇatilyayoḥ | kṛṣṇatilyeṣu |