Declension table of ?kṛṣṇatīrtha

Deva

NeuterSingularDualPlural
Nominativekṛṣṇatīrtham kṛṣṇatīrthe kṛṣṇatīrthāni
Vocativekṛṣṇatīrtha kṛṣṇatīrthe kṛṣṇatīrthāni
Accusativekṛṣṇatīrtham kṛṣṇatīrthe kṛṣṇatīrthāni
Instrumentalkṛṣṇatīrthena kṛṣṇatīrthābhyām kṛṣṇatīrthaiḥ
Dativekṛṣṇatīrthāya kṛṣṇatīrthābhyām kṛṣṇatīrthebhyaḥ
Ablativekṛṣṇatīrthāt kṛṣṇatīrthābhyām kṛṣṇatīrthebhyaḥ
Genitivekṛṣṇatīrthasya kṛṣṇatīrthayoḥ kṛṣṇatīrthānām
Locativekṛṣṇatīrthe kṛṣṇatīrthayoḥ kṛṣṇatīrtheṣu

Compound kṛṣṇatīrtha -

Adverb -kṛṣṇatīrtham -kṛṣṇatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria