Declension table of kṛṣṇatara

Deva

NeuterSingularDualPlural
Nominativekṛṣṇataram kṛṣṇatare kṛṣṇatarāṇi
Vocativekṛṣṇatara kṛṣṇatare kṛṣṇatarāṇi
Accusativekṛṣṇataram kṛṣṇatare kṛṣṇatarāṇi
Instrumentalkṛṣṇatareṇa kṛṣṇatarābhyām kṛṣṇataraiḥ
Dativekṛṣṇatarāya kṛṣṇatarābhyām kṛṣṇatarebhyaḥ
Ablativekṛṣṇatarāt kṛṣṇatarābhyām kṛṣṇatarebhyaḥ
Genitivekṛṣṇatarasya kṛṣṇatarayoḥ kṛṣṇatarāṇām
Locativekṛṣṇatare kṛṣṇatarayoḥ kṛṣṇatareṣu

Compound kṛṣṇatara -

Adverb -kṛṣṇataram -kṛṣṇatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria