Declension table of kṛṣṇatama

Deva

NeuterSingularDualPlural
Nominativekṛṣṇatamam kṛṣṇatame kṛṣṇatamāni
Vocativekṛṣṇatama kṛṣṇatame kṛṣṇatamāni
Accusativekṛṣṇatamam kṛṣṇatame kṛṣṇatamāni
Instrumentalkṛṣṇatamena kṛṣṇatamābhyām kṛṣṇatamaiḥ
Dativekṛṣṇatamāya kṛṣṇatamābhyām kṛṣṇatamebhyaḥ
Ablativekṛṣṇatamāt kṛṣṇatamābhyām kṛṣṇatamebhyaḥ
Genitivekṛṣṇatamasya kṛṣṇatamayoḥ kṛṣṇatamānām
Locativekṛṣṇatame kṛṣṇatamayoḥ kṛṣṇatameṣu

Compound kṛṣṇatama -

Adverb -kṛṣṇatamam -kṛṣṇatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria