Declension table of kṛṣṇatama

Deva

MasculineSingularDualPlural
Nominativekṛṣṇatamaḥ kṛṣṇatamau kṛṣṇatamāḥ
Vocativekṛṣṇatama kṛṣṇatamau kṛṣṇatamāḥ
Accusativekṛṣṇatamam kṛṣṇatamau kṛṣṇatamān
Instrumentalkṛṣṇatamena kṛṣṇatamābhyām kṛṣṇatamaiḥ kṛṣṇatamebhiḥ
Dativekṛṣṇatamāya kṛṣṇatamābhyām kṛṣṇatamebhyaḥ
Ablativekṛṣṇatamāt kṛṣṇatamābhyām kṛṣṇatamebhyaḥ
Genitivekṛṣṇatamasya kṛṣṇatamayoḥ kṛṣṇatamānām
Locativekṛṣṇatame kṛṣṇatamayoḥ kṛṣṇatameṣu

Compound kṛṣṇatama -

Adverb -kṛṣṇatamam -kṛṣṇatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria