Declension table of ?kṛṣṇasūnu

Deva

MasculineSingularDualPlural
Nominativekṛṣṇasūnuḥ kṛṣṇasūnū kṛṣṇasūnavaḥ
Vocativekṛṣṇasūno kṛṣṇasūnū kṛṣṇasūnavaḥ
Accusativekṛṣṇasūnum kṛṣṇasūnū kṛṣṇasūnūn
Instrumentalkṛṣṇasūnunā kṛṣṇasūnubhyām kṛṣṇasūnubhiḥ
Dativekṛṣṇasūnave kṛṣṇasūnubhyām kṛṣṇasūnubhyaḥ
Ablativekṛṣṇasūnoḥ kṛṣṇasūnubhyām kṛṣṇasūnubhyaḥ
Genitivekṛṣṇasūnoḥ kṛṣṇasūnvoḥ kṛṣṇasūnūnām
Locativekṛṣṇasūnau kṛṣṇasūnvoḥ kṛṣṇasūnuṣu

Compound kṛṣṇasūnu -

Adverb -kṛṣṇasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria