सुबन्तावली कृष्णसर्पवती

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णसर्पवती कृष्णसर्पवत्यौ कृष्णसर्पवत्यः
सम्बोधनम्कृष्णसर्पवति कृष्णसर्पवत्यौ कृष्णसर्पवत्यः
द्वितीयाकृष्णसर्पवतीम् कृष्णसर्पवत्यौ कृष्णसर्पवतीः
तृतीयाकृष्णसर्पवत्या कृष्णसर्पवतीभ्याम् कृष्णसर्पवतीभिः
चतुर्थीकृष्णसर्पवत्यै कृष्णसर्पवतीभ्याम् कृष्णसर्पवतीभ्यः
पञ्चमीकृष्णसर्पवत्याः कृष्णसर्पवतीभ्याम् कृष्णसर्पवतीभ्यः
षष्ठीकृष्णसर्पवत्याः कृष्णसर्पवत्योः कृष्णसर्पवतीनाम्
सप्तमीकृष्णसर्पवत्याम् कृष्णसर्पवत्योः कृष्णसर्पवतीषु

समास कृष्णसर्पवति कृष्णसर्पवती

अव्यय ॰कृष्णसर्पवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria