Declension table of kṛṣṇasarpavat

Deva

MasculineSingularDualPlural
Nominativekṛṣṇasarpavān kṛṣṇasarpavantau kṛṣṇasarpavantaḥ
Vocativekṛṣṇasarpavan kṛṣṇasarpavantau kṛṣṇasarpavantaḥ
Accusativekṛṣṇasarpavantam kṛṣṇasarpavantau kṛṣṇasarpavataḥ
Instrumentalkṛṣṇasarpavatā kṛṣṇasarpavadbhyām kṛṣṇasarpavadbhiḥ
Dativekṛṣṇasarpavate kṛṣṇasarpavadbhyām kṛṣṇasarpavadbhyaḥ
Ablativekṛṣṇasarpavataḥ kṛṣṇasarpavadbhyām kṛṣṇasarpavadbhyaḥ
Genitivekṛṣṇasarpavataḥ kṛṣṇasarpavatoḥ kṛṣṇasarpavatām
Locativekṛṣṇasarpavati kṛṣṇasarpavatoḥ kṛṣṇasarpavatsu

Compound kṛṣṇasarpavat -

Adverb -kṛṣṇasarpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria