Declension table of kṛṣṇasarpa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇasarpaḥ kṛṣṇasarpau kṛṣṇasarpāḥ
Vocativekṛṣṇasarpa kṛṣṇasarpau kṛṣṇasarpāḥ
Accusativekṛṣṇasarpam kṛṣṇasarpau kṛṣṇasarpān
Instrumentalkṛṣṇasarpeṇa kṛṣṇasarpābhyām kṛṣṇasarpaiḥ kṛṣṇasarpebhiḥ
Dativekṛṣṇasarpāya kṛṣṇasarpābhyām kṛṣṇasarpebhyaḥ
Ablativekṛṣṇasarpāt kṛṣṇasarpābhyām kṛṣṇasarpebhyaḥ
Genitivekṛṣṇasarpasya kṛṣṇasarpayoḥ kṛṣṇasarpāṇām
Locativekṛṣṇasarpe kṛṣṇasarpayoḥ kṛṣṇasarpeṣu

Compound kṛṣṇasarpa -

Adverb -kṛṣṇasarpam -kṛṣṇasarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria