सुबन्तावली ?कृष्णसारङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णसारङ्गः कृष्णसारङ्गौ कृष्णसारङ्गाः
सम्बोधनम्कृष्णसारङ्ग कृष्णसारङ्गौ कृष्णसारङ्गाः
द्वितीयाकृष्णसारङ्गम् कृष्णसारङ्गौ कृष्णसारङ्गान्
तृतीयाकृष्णसारङ्गेण कृष्णसारङ्गाभ्याम् कृष्णसारङ्गैः कृष्णसारङ्गेभिः
चतुर्थीकृष्णसारङ्गाय कृष्णसारङ्गाभ्याम् कृष्णसारङ्गेभ्यः
पञ्चमीकृष्णसारङ्गात् कृष्णसारङ्गाभ्याम् कृष्णसारङ्गेभ्यः
षष्ठीकृष्णसारङ्गस्य कृष्णसारङ्गयोः कृष्णसारङ्गाणाम्
सप्तमीकृष्णसारङ्गे कृष्णसारङ्गयोः कृष्णसारङ्गेषु

समास कृष्णसारङ्ग

अव्यय ॰कृष्णसारङ्गम् ॰कृष्णसारङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria