Declension table of kṛṣṇarāma

Deva

MasculineSingularDualPlural
Nominativekṛṣṇarāmaḥ kṛṣṇarāmau kṛṣṇarāmāḥ
Vocativekṛṣṇarāma kṛṣṇarāmau kṛṣṇarāmāḥ
Accusativekṛṣṇarāmam kṛṣṇarāmau kṛṣṇarāmān
Instrumentalkṛṣṇarāmeṇa kṛṣṇarāmābhyām kṛṣṇarāmaiḥ kṛṣṇarāmebhiḥ
Dativekṛṣṇarāmāya kṛṣṇarāmābhyām kṛṣṇarāmebhyaḥ
Ablativekṛṣṇarāmāt kṛṣṇarāmābhyām kṛṣṇarāmebhyaḥ
Genitivekṛṣṇarāmasya kṛṣṇarāmayoḥ kṛṣṇarāmāṇām
Locativekṛṣṇarāme kṛṣṇarāmayoḥ kṛṣṇarāmeṣu

Compound kṛṣṇarāma -

Adverb -kṛṣṇarāmam -kṛṣṇarāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria