Declension table of ?kṛṣṇapremāmṛta

Deva

NeuterSingularDualPlural
Nominativekṛṣṇapremāmṛtam kṛṣṇapremāmṛte kṛṣṇapremāmṛtāni
Vocativekṛṣṇapremāmṛta kṛṣṇapremāmṛte kṛṣṇapremāmṛtāni
Accusativekṛṣṇapremāmṛtam kṛṣṇapremāmṛte kṛṣṇapremāmṛtāni
Instrumentalkṛṣṇapremāmṛtena kṛṣṇapremāmṛtābhyām kṛṣṇapremāmṛtaiḥ
Dativekṛṣṇapremāmṛtāya kṛṣṇapremāmṛtābhyām kṛṣṇapremāmṛtebhyaḥ
Ablativekṛṣṇapremāmṛtāt kṛṣṇapremāmṛtābhyām kṛṣṇapremāmṛtebhyaḥ
Genitivekṛṣṇapremāmṛtasya kṛṣṇapremāmṛtayoḥ kṛṣṇapremāmṛtānām
Locativekṛṣṇapremāmṛte kṛṣṇapremāmṛtayoḥ kṛṣṇapremāmṛteṣu

Compound kṛṣṇapremāmṛta -

Adverb -kṛṣṇapremāmṛtam -kṛṣṇapremāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria