Declension table of kṛṣṇapratipadDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇapratipāt kṛṣṇapratipadī | kṛṣṇapratipādau | kṛṣṇapratipādaḥ |
Vocative | kṛṣṇapratipāt | kṛṣṇapratipādau | kṛṣṇapratipādaḥ |
Accusative | kṛṣṇapratipādam | kṛṣṇapratipādau | kṛṣṇapratipādaḥ |
Instrumental | kṛṣṇapratipadā | kṛṣṇapratipādbhyām | kṛṣṇapratipādbhiḥ |
Dative | kṛṣṇapratipade | kṛṣṇapratipādbhyām | kṛṣṇapratipādbhyaḥ |
Ablative | kṛṣṇapratipadaḥ | kṛṣṇapratipādbhyām | kṛṣṇapratipādbhyaḥ |
Genitive | kṛṣṇapratipadaḥ | kṛṣṇapratipādoḥ | kṛṣṇapratipādām |
Locative | kṛṣṇapratipadi | kṛṣṇapratipādoḥ | kṛṣṇapratipātsu |