Declension table of ?kṛṣṇapiṇḍīra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇapiṇḍīraḥ kṛṣṇapiṇḍīrau kṛṣṇapiṇḍīrāḥ
Vocativekṛṣṇapiṇḍīra kṛṣṇapiṇḍīrau kṛṣṇapiṇḍīrāḥ
Accusativekṛṣṇapiṇḍīram kṛṣṇapiṇḍīrau kṛṣṇapiṇḍīrān
Instrumentalkṛṣṇapiṇḍīreṇa kṛṣṇapiṇḍīrābhyām kṛṣṇapiṇḍīraiḥ kṛṣṇapiṇḍīrebhiḥ
Dativekṛṣṇapiṇḍīrāya kṛṣṇapiṇḍīrābhyām kṛṣṇapiṇḍīrebhyaḥ
Ablativekṛṣṇapiṇḍīrāt kṛṣṇapiṇḍīrābhyām kṛṣṇapiṇḍīrebhyaḥ
Genitivekṛṣṇapiṇḍīrasya kṛṣṇapiṇḍīrayoḥ kṛṣṇapiṇḍīrāṇām
Locativekṛṣṇapiṇḍīre kṛṣṇapiṇḍīrayoḥ kṛṣṇapiṇḍīreṣu

Compound kṛṣṇapiṇḍīra -

Adverb -kṛṣṇapiṇḍīram -kṛṣṇapiṇḍīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria