सुबन्तावली ?कृष्णपवि

Roma

नपुंसकम्एकद्विबहु
प्रथमाकृष्णपवि कृष्णपविनी कृष्णपवीनि
सम्बोधनम्कृष्णपवि कृष्णपविनी कृष्णपवीनि
द्वितीयाकृष्णपवि कृष्णपविनी कृष्णपवीनि
तृतीयाकृष्णपविना कृष्णपविभ्याम् कृष्णपविभिः
चतुर्थीकृष्णपविने कृष्णपविभ्याम् कृष्णपविभ्यः
पञ्चमीकृष्णपविनः कृष्णपविभ्याम् कृष्णपविभ्यः
षष्ठीकृष्णपविनः कृष्णपविनोः कृष्णपवीनाम्
सप्तमीकृष्णपविनि कृष्णपविनोः कृष्णपविषु

समास कृष्णपवि

अव्यय ॰कृष्णपवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria