Declension table of ?kṛṣṇanandana

Deva

MasculineSingularDualPlural
Nominativekṛṣṇanandanaḥ kṛṣṇanandanau kṛṣṇanandanāḥ
Vocativekṛṣṇanandana kṛṣṇanandanau kṛṣṇanandanāḥ
Accusativekṛṣṇanandanam kṛṣṇanandanau kṛṣṇanandanān
Instrumentalkṛṣṇanandanena kṛṣṇanandanābhyām kṛṣṇanandanaiḥ kṛṣṇanandanebhiḥ
Dativekṛṣṇanandanāya kṛṣṇanandanābhyām kṛṣṇanandanebhyaḥ
Ablativekṛṣṇanandanāt kṛṣṇanandanābhyām kṛṣṇanandanebhyaḥ
Genitivekṛṣṇanandanasya kṛṣṇanandanayoḥ kṛṣṇanandanānām
Locativekṛṣṇanandane kṛṣṇanandanayoḥ kṛṣṇanandaneṣu

Compound kṛṣṇanandana -

Adverb -kṛṣṇanandanam -kṛṣṇanandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria