Declension table of kṛṣṇamiśra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇamiśraḥ kṛṣṇamiśrau kṛṣṇamiśrāḥ
Vocativekṛṣṇamiśra kṛṣṇamiśrau kṛṣṇamiśrāḥ
Accusativekṛṣṇamiśram kṛṣṇamiśrau kṛṣṇamiśrān
Instrumentalkṛṣṇamiśreṇa kṛṣṇamiśrābhyām kṛṣṇamiśraiḥ kṛṣṇamiśrebhiḥ
Dativekṛṣṇamiśrāya kṛṣṇamiśrābhyām kṛṣṇamiśrebhyaḥ
Ablativekṛṣṇamiśrāt kṛṣṇamiśrābhyām kṛṣṇamiśrebhyaḥ
Genitivekṛṣṇamiśrasya kṛṣṇamiśrayoḥ kṛṣṇamiśrāṇām
Locativekṛṣṇamiśre kṛṣṇamiśrayoḥ kṛṣṇamiśreṣu

Compound kṛṣṇamiśra -

Adverb -kṛṣṇamiśram -kṛṣṇamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria