Declension table of kṛṣṇamitrācārya

Deva

MasculineSingularDualPlural
Nominativekṛṣṇamitrācāryaḥ kṛṣṇamitrācāryau kṛṣṇamitrācāryāḥ
Vocativekṛṣṇamitrācārya kṛṣṇamitrācāryau kṛṣṇamitrācāryāḥ
Accusativekṛṣṇamitrācāryam kṛṣṇamitrācāryau kṛṣṇamitrācāryān
Instrumentalkṛṣṇamitrācāryeṇa kṛṣṇamitrācāryābhyām kṛṣṇamitrācāryaiḥ kṛṣṇamitrācāryebhiḥ
Dativekṛṣṇamitrācāryāya kṛṣṇamitrācāryābhyām kṛṣṇamitrācāryebhyaḥ
Ablativekṛṣṇamitrācāryāt kṛṣṇamitrācāryābhyām kṛṣṇamitrācāryebhyaḥ
Genitivekṛṣṇamitrācāryasya kṛṣṇamitrācāryayoḥ kṛṣṇamitrācāryāṇām
Locativekṛṣṇamitrācārye kṛṣṇamitrācāryayoḥ kṛṣṇamitrācāryeṣu

Compound kṛṣṇamitrācārya -

Adverb -kṛṣṇamitrācāryam -kṛṣṇamitrācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria