Declension table of ?kṛṣṇamitra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇamitraḥ kṛṣṇamitrau kṛṣṇamitrāḥ
Vocativekṛṣṇamitra kṛṣṇamitrau kṛṣṇamitrāḥ
Accusativekṛṣṇamitram kṛṣṇamitrau kṛṣṇamitrān
Instrumentalkṛṣṇamitreṇa kṛṣṇamitrābhyām kṛṣṇamitraiḥ kṛṣṇamitrebhiḥ
Dativekṛṣṇamitrāya kṛṣṇamitrābhyām kṛṣṇamitrebhyaḥ
Ablativekṛṣṇamitrāt kṛṣṇamitrābhyām kṛṣṇamitrebhyaḥ
Genitivekṛṣṇamitrasya kṛṣṇamitrayoḥ kṛṣṇamitrāṇām
Locativekṛṣṇamitre kṛṣṇamitrayoḥ kṛṣṇamitreṣu

Compound kṛṣṇamitra -

Adverb -kṛṣṇamitram -kṛṣṇamitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria