Declension table of ?kṛṣṇamatsya

Deva

MasculineSingularDualPlural
Nominativekṛṣṇamatsyaḥ kṛṣṇamatsyau kṛṣṇamatsyāḥ
Vocativekṛṣṇamatsya kṛṣṇamatsyau kṛṣṇamatsyāḥ
Accusativekṛṣṇamatsyam kṛṣṇamatsyau kṛṣṇamatsyān
Instrumentalkṛṣṇamatsyena kṛṣṇamatsyābhyām kṛṣṇamatsyaiḥ kṛṣṇamatsyebhiḥ
Dativekṛṣṇamatsyāya kṛṣṇamatsyābhyām kṛṣṇamatsyebhyaḥ
Ablativekṛṣṇamatsyāt kṛṣṇamatsyābhyām kṛṣṇamatsyebhyaḥ
Genitivekṛṣṇamatsyasya kṛṣṇamatsyayoḥ kṛṣṇamatsyānām
Locativekṛṣṇamatsye kṛṣṇamatsyayoḥ kṛṣṇamatsyeṣu

Compound kṛṣṇamatsya -

Adverb -kṛṣṇamatsyam -kṛṣṇamatsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria