Declension table of kṛṣṇamaṭha

Deva

NeuterSingularDualPlural
Nominativekṛṣṇamaṭham kṛṣṇamaṭhe kṛṣṇamaṭhāni
Vocativekṛṣṇamaṭha kṛṣṇamaṭhe kṛṣṇamaṭhāni
Accusativekṛṣṇamaṭham kṛṣṇamaṭhe kṛṣṇamaṭhāni
Instrumentalkṛṣṇamaṭhena kṛṣṇamaṭhābhyām kṛṣṇamaṭhaiḥ
Dativekṛṣṇamaṭhāya kṛṣṇamaṭhābhyām kṛṣṇamaṭhebhyaḥ
Ablativekṛṣṇamaṭhāt kṛṣṇamaṭhābhyām kṛṣṇamaṭhebhyaḥ
Genitivekṛṣṇamaṭhasya kṛṣṇamaṭhayoḥ kṛṣṇamaṭhānām
Locativekṛṣṇamaṭhe kṛṣṇamaṭhayoḥ kṛṣṇamaṭheṣu

Compound kṛṣṇamaṭha -

Adverb -kṛṣṇamaṭham -kṛṣṇamaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria