Declension table of kṛṣṇamaṭha

Deva

MasculineSingularDualPlural
Nominativekṛṣṇamaṭhaḥ kṛṣṇamaṭhau kṛṣṇamaṭhāḥ
Vocativekṛṣṇamaṭha kṛṣṇamaṭhau kṛṣṇamaṭhāḥ
Accusativekṛṣṇamaṭham kṛṣṇamaṭhau kṛṣṇamaṭhān
Instrumentalkṛṣṇamaṭhena kṛṣṇamaṭhābhyām kṛṣṇamaṭhaiḥ kṛṣṇamaṭhebhiḥ
Dativekṛṣṇamaṭhāya kṛṣṇamaṭhābhyām kṛṣṇamaṭhebhyaḥ
Ablativekṛṣṇamaṭhāt kṛṣṇamaṭhābhyām kṛṣṇamaṭhebhyaḥ
Genitivekṛṣṇamaṭhasya kṛṣṇamaṭhayoḥ kṛṣṇamaṭhānām
Locativekṛṣṇamaṭhe kṛṣṇamaṭhayoḥ kṛṣṇamaṭheṣu

Compound kṛṣṇamaṭha -

Adverb -kṛṣṇamaṭham -kṛṣṇamaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria