Declension table of ?kṛṣṇamaṇḍala

Deva

NeuterSingularDualPlural
Nominativekṛṣṇamaṇḍalam kṛṣṇamaṇḍale kṛṣṇamaṇḍalāni
Vocativekṛṣṇamaṇḍala kṛṣṇamaṇḍale kṛṣṇamaṇḍalāni
Accusativekṛṣṇamaṇḍalam kṛṣṇamaṇḍale kṛṣṇamaṇḍalāni
Instrumentalkṛṣṇamaṇḍalena kṛṣṇamaṇḍalābhyām kṛṣṇamaṇḍalaiḥ
Dativekṛṣṇamaṇḍalāya kṛṣṇamaṇḍalābhyām kṛṣṇamaṇḍalebhyaḥ
Ablativekṛṣṇamaṇḍalāt kṛṣṇamaṇḍalābhyām kṛṣṇamaṇḍalebhyaḥ
Genitivekṛṣṇamaṇḍalasya kṛṣṇamaṇḍalayoḥ kṛṣṇamaṇḍalānām
Locativekṛṣṇamaṇḍale kṛṣṇamaṇḍalayoḥ kṛṣṇamaṇḍaleṣu

Compound kṛṣṇamaṇḍala -

Adverb -kṛṣṇamaṇḍalam -kṛṣṇamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria