Declension table of ?kṛṣṇamṛttika

Deva

NeuterSingularDualPlural
Nominativekṛṣṇamṛttikam kṛṣṇamṛttike kṛṣṇamṛttikāni
Vocativekṛṣṇamṛttika kṛṣṇamṛttike kṛṣṇamṛttikāni
Accusativekṛṣṇamṛttikam kṛṣṇamṛttike kṛṣṇamṛttikāni
Instrumentalkṛṣṇamṛttikena kṛṣṇamṛttikābhyām kṛṣṇamṛttikaiḥ
Dativekṛṣṇamṛttikāya kṛṣṇamṛttikābhyām kṛṣṇamṛttikebhyaḥ
Ablativekṛṣṇamṛttikāt kṛṣṇamṛttikābhyām kṛṣṇamṛttikebhyaḥ
Genitivekṛṣṇamṛttikasya kṛṣṇamṛttikayoḥ kṛṣṇamṛttikānām
Locativekṛṣṇamṛttike kṛṣṇamṛttikayoḥ kṛṣṇamṛttikeṣu

Compound kṛṣṇamṛttika -

Adverb -kṛṣṇamṛttikam -kṛṣṇamṛttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria