Declension table of ?kṛṣṇamṛd

Deva

FeminineSingularDualPlural
Nominativekṛṣṇamṛt kṛṣṇamṛdau kṛṣṇamṛdaḥ
Vocativekṛṣṇamṛt kṛṣṇamṛdau kṛṣṇamṛdaḥ
Accusativekṛṣṇamṛdam kṛṣṇamṛdau kṛṣṇamṛdaḥ
Instrumentalkṛṣṇamṛdā kṛṣṇamṛdbhyām kṛṣṇamṛdbhiḥ
Dativekṛṣṇamṛde kṛṣṇamṛdbhyām kṛṣṇamṛdbhyaḥ
Ablativekṛṣṇamṛdaḥ kṛṣṇamṛdbhyām kṛṣṇamṛdbhyaḥ
Genitivekṛṣṇamṛdaḥ kṛṣṇamṛdoḥ kṛṣṇamṛdām
Locativekṛṣṇamṛdi kṛṣṇamṛdoḥ kṛṣṇamṛtsu

Compound kṛṣṇamṛt -

Adverb -kṛṣṇamṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria