Declension table of ?kṛṣṇalavaṇa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇalavaṇam kṛṣṇalavaṇe kṛṣṇalavaṇāni
Vocativekṛṣṇalavaṇa kṛṣṇalavaṇe kṛṣṇalavaṇāni
Accusativekṛṣṇalavaṇam kṛṣṇalavaṇe kṛṣṇalavaṇāni
Instrumentalkṛṣṇalavaṇena kṛṣṇalavaṇābhyām kṛṣṇalavaṇaiḥ
Dativekṛṣṇalavaṇāya kṛṣṇalavaṇābhyām kṛṣṇalavaṇebhyaḥ
Ablativekṛṣṇalavaṇāt kṛṣṇalavaṇābhyām kṛṣṇalavaṇebhyaḥ
Genitivekṛṣṇalavaṇasya kṛṣṇalavaṇayoḥ kṛṣṇalavaṇānām
Locativekṛṣṇalavaṇe kṛṣṇalavaṇayoḥ kṛṣṇalavaṇeṣu

Compound kṛṣṇalavaṇa -

Adverb -kṛṣṇalavaṇam -kṛṣṇalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria