Declension table of ?kṛṣṇalalāma

Deva

NeuterSingularDualPlural
Nominativekṛṣṇalalāmam kṛṣṇalalāme kṛṣṇalalāmāni
Vocativekṛṣṇalalāma kṛṣṇalalāme kṛṣṇalalāmāni
Accusativekṛṣṇalalāmam kṛṣṇalalāme kṛṣṇalalāmāni
Instrumentalkṛṣṇalalāmena kṛṣṇalalāmābhyām kṛṣṇalalāmaiḥ
Dativekṛṣṇalalāmāya kṛṣṇalalāmābhyām kṛṣṇalalāmebhyaḥ
Ablativekṛṣṇalalāmāt kṛṣṇalalāmābhyām kṛṣṇalalāmebhyaḥ
Genitivekṛṣṇalalāmasya kṛṣṇalalāmayoḥ kṛṣṇalalāmānām
Locativekṛṣṇalalāme kṛṣṇalalāmayoḥ kṛṣṇalalāmeṣu

Compound kṛṣṇalalāma -

Adverb -kṛṣṇalalāmam -kṛṣṇalalāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria