Declension table of kṛṣṇala

Deva

NeuterSingularDualPlural
Nominativekṛṣṇalam kṛṣṇale kṛṣṇalāni
Vocativekṛṣṇala kṛṣṇale kṛṣṇalāni
Accusativekṛṣṇalam kṛṣṇale kṛṣṇalāni
Instrumentalkṛṣṇalena kṛṣṇalābhyām kṛṣṇalaiḥ
Dativekṛṣṇalāya kṛṣṇalābhyām kṛṣṇalebhyaḥ
Ablativekṛṣṇalāt kṛṣṇalābhyām kṛṣṇalebhyaḥ
Genitivekṛṣṇalasya kṛṣṇalayoḥ kṛṣṇalānām
Locativekṛṣṇale kṛṣṇalayoḥ kṛṣṇaleṣu

Compound kṛṣṇala -

Adverb -kṛṣṇalam -kṛṣṇalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria