Declension table of ?kṛṣṇakeli

Deva

FeminineSingularDualPlural
Nominativekṛṣṇakeliḥ kṛṣṇakelī kṛṣṇakelayaḥ
Vocativekṛṣṇakele kṛṣṇakelī kṛṣṇakelayaḥ
Accusativekṛṣṇakelim kṛṣṇakelī kṛṣṇakelīḥ
Instrumentalkṛṣṇakelyā kṛṣṇakelibhyām kṛṣṇakelibhiḥ
Dativekṛṣṇakelyai kṛṣṇakelaye kṛṣṇakelibhyām kṛṣṇakelibhyaḥ
Ablativekṛṣṇakelyāḥ kṛṣṇakeleḥ kṛṣṇakelibhyām kṛṣṇakelibhyaḥ
Genitivekṛṣṇakelyāḥ kṛṣṇakeleḥ kṛṣṇakelyoḥ kṛṣṇakelīnām
Locativekṛṣṇakelyām kṛṣṇakelau kṛṣṇakelyoḥ kṛṣṇakeliṣu

Compound kṛṣṇakeli -

Adverb -kṛṣṇakeli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria