Declension table of ?kṛṣṇakarman

Deva

NeuterSingularDualPlural
Nominativekṛṣṇakarma kṛṣṇakarmaṇī kṛṣṇakarmāṇi
Vocativekṛṣṇakarman kṛṣṇakarma kṛṣṇakarmaṇī kṛṣṇakarmāṇi
Accusativekṛṣṇakarma kṛṣṇakarmaṇī kṛṣṇakarmāṇi
Instrumentalkṛṣṇakarmaṇā kṛṣṇakarmabhyām kṛṣṇakarmabhiḥ
Dativekṛṣṇakarmaṇe kṛṣṇakarmabhyām kṛṣṇakarmabhyaḥ
Ablativekṛṣṇakarmaṇaḥ kṛṣṇakarmabhyām kṛṣṇakarmabhyaḥ
Genitivekṛṣṇakarmaṇaḥ kṛṣṇakarmaṇoḥ kṛṣṇakarmaṇām
Locativekṛṣṇakarmaṇi kṛṣṇakarmaṇoḥ kṛṣṇakarmasu

Compound kṛṣṇakarma -

Adverb -kṛṣṇakarma -kṛṣṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria